Singular | Dual | Plural | |
Nominativo |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Vocativo |
तनादे
tanāde तनादि tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Acusativo |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
Dativo |
तनादिने
tanādine |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Ablativo |
तनादिनः
tanādinaḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Genitivo |
तनादिनः
tanādinaḥ |
तनादिनोः
tanādinoḥ |
तनादीनाम्
tanādīnām |
Locativo |
तनादिनि
tanādini |
तनादिनोः
tanādinoḥ |
तनादिषु
tanādiṣu |