| Singular | Dual | Plural | |
| Nominativo |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Vocativo |
तनादे
tanāde तनादि tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Acusativo |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
| Dativo |
तनादिने
tanādine |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Ablativo |
तनादिनः
tanādinaḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Genitivo |
तनादिनः
tanādinaḥ |
तनादिनोः
tanādinoḥ |
तनादीनाम्
tanādīnām |
| Locativo |
तनादिनि
tanādini |
तनादिनोः
tanādinoḥ |
तनादिषु
tanādiṣu |