Sanskrit tools

Sanskrit declension


Declension of तनिका tanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनिका tanikā
तनिके tanike
तनिकाः tanikāḥ
Vocative तनिके tanike
तनिके tanike
तनिकाः tanikāḥ
Accusative तनिकाम् tanikām
तनिके tanike
तनिकाः tanikāḥ
Instrumental तनिकया tanikayā
तनिकाभ्याम् tanikābhyām
तनिकाभिः tanikābhiḥ
Dative तनिकायै tanikāyai
तनिकाभ्याम् tanikābhyām
तनिकाभ्यः tanikābhyaḥ
Ablative तनिकायाः tanikāyāḥ
तनिकाभ्याम् tanikābhyām
तनिकाभ्यः tanikābhyaḥ
Genitive तनिकायाः tanikāyāḥ
तनिकयोः tanikayoḥ
तनिकानाम् tanikānām
Locative तनिकायाम् tanikāyām
तनिकयोः tanikayoḥ
तनिकासु tanikāsu