| Singular | Dual | Plural | |
| Nominative |
तनिका
tanikā |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Vocative |
तनिके
tanike |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Accusative |
तनिकाम्
tanikām |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Instrumental |
तनिकया
tanikayā |
तनिकाभ्याम्
tanikābhyām |
तनिकाभिः
tanikābhiḥ |
| Dative |
तनिकायै
tanikāyai |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
| Ablative |
तनिकायाः
tanikāyāḥ |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
| Genitive |
तनिकायाः
tanikāyāḥ |
तनिकयोः
tanikayoḥ |
तनिकानाम्
tanikānām |
| Locative |
तनिकायाम्
tanikāyām |
तनिकयोः
tanikayoḥ |
तनिकासु
tanikāsu |