| Singular | Dual | Plural | |
| Nominativo |
तनिका
tanikā |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Vocativo |
तनिके
tanike |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Acusativo |
तनिकाम्
tanikām |
तनिके
tanike |
तनिकाः
tanikāḥ |
| Instrumental |
तनिकया
tanikayā |
तनिकाभ्याम्
tanikābhyām |
तनिकाभिः
tanikābhiḥ |
| Dativo |
तनिकायै
tanikāyai |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
| Ablativo |
तनिकायाः
tanikāyāḥ |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
| Genitivo |
तनिकायाः
tanikāyāḥ |
तनिकयोः
tanikayoḥ |
तनिकानाम्
tanikānām |
| Locativo |
तनिकायाम्
tanikāyām |
तनिकयोः
tanikayoḥ |
तनिकासु
tanikāsu |