Singular | Dual | Plural | |
Nominativo |
तनिका
tanikā |
तनिके
tanike |
तनिकाः
tanikāḥ |
Vocativo |
तनिके
tanike |
तनिके
tanike |
तनिकाः
tanikāḥ |
Acusativo |
तनिकाम्
tanikām |
तनिके
tanike |
तनिकाः
tanikāḥ |
Instrumental |
तनिकया
tanikayā |
तनिकाभ्याम्
tanikābhyām |
तनिकाभिः
tanikābhiḥ |
Dativo |
तनिकायै
tanikāyai |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
Ablativo |
तनिकायाः
tanikāyāḥ |
तनिकाभ्याम्
tanikābhyām |
तनिकाभ्यः
tanikābhyaḥ |
Genitivo |
तनिकायाः
tanikāyāḥ |
तनिकयोः
tanikayoḥ |
तनिकानाम्
tanikānām |
Locativo |
तनिकायाम्
tanikāyām |
तनिकयोः
tanikayoḥ |
तनिकासु
tanikāsu |