| Singular | Dual | Plural |
| Nominative |
तनिष्ठा
taniṣṭhā
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Vocative |
तनिष्ठे
taniṣṭhe
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Accusative |
तनिष्ठाम्
taniṣṭhām
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Instrumental |
तनिष्ठया
taniṣṭhayā
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभिः
taniṣṭhābhiḥ
|
| Dative |
तनिष्ठायै
taniṣṭhāyai
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभ्यः
taniṣṭhābhyaḥ
|
| Ablative |
तनिष्ठायाः
taniṣṭhāyāḥ
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभ्यः
taniṣṭhābhyaḥ
|
| Genitive |
तनिष्ठायाः
taniṣṭhāyāḥ
|
तनिष्ठयोः
taniṣṭhayoḥ
|
तनिष्ठानाम्
taniṣṭhānām
|
| Locative |
तनिष्ठायाम्
taniṣṭhāyām
|
तनिष्ठयोः
taniṣṭhayoḥ
|
तनिष्ठासु
taniṣṭhāsu
|