Singular | Dual | Plural | |
Nominative |
तनिष्ठा
taniṣṭhā |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Vocative |
तनिष्ठे
taniṣṭhe |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Accusative |
तनिष्ठाम्
taniṣṭhām |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Instrumental |
तनिष्ठया
taniṣṭhayā |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभिः
taniṣṭhābhiḥ |
Dative |
तनिष्ठायै
taniṣṭhāyai |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभ्यः
taniṣṭhābhyaḥ |
Ablative |
तनिष्ठायाः
taniṣṭhāyāḥ |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभ्यः
taniṣṭhābhyaḥ |
Genitive |
तनिष्ठायाः
taniṣṭhāyāḥ |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठानाम्
taniṣṭhānām |
Locative |
तनिष्ठायाम्
taniṣṭhāyām |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठासु
taniṣṭhāsu |