Sanskrit tools

Sanskrit declension


Declension of तनिष्ठा taniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनिष्ठा taniṣṭhā
तनिष्ठे taniṣṭhe
तनिष्ठाः taniṣṭhāḥ
Vocative तनिष्ठे taniṣṭhe
तनिष्ठे taniṣṭhe
तनिष्ठाः taniṣṭhāḥ
Accusative तनिष्ठाम् taniṣṭhām
तनिष्ठे taniṣṭhe
तनिष्ठाः taniṣṭhāḥ
Instrumental तनिष्ठया taniṣṭhayā
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठाभिः taniṣṭhābhiḥ
Dative तनिष्ठायै taniṣṭhāyai
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठाभ्यः taniṣṭhābhyaḥ
Ablative तनिष्ठायाः taniṣṭhāyāḥ
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठाभ्यः taniṣṭhābhyaḥ
Genitive तनिष्ठायाः taniṣṭhāyāḥ
तनिष्ठयोः taniṣṭhayoḥ
तनिष्ठानाम् taniṣṭhānām
Locative तनिष्ठायाम् taniṣṭhāyām
तनिष्ठयोः taniṣṭhayoḥ
तनिष्ठासु taniṣṭhāsu