| Singular | Dual | Plural |
| Nominativo |
तनिष्ठा
taniṣṭhā
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Vocativo |
तनिष्ठे
taniṣṭhe
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Acusativo |
तनिष्ठाम्
taniṣṭhām
|
तनिष्ठे
taniṣṭhe
|
तनिष्ठाः
taniṣṭhāḥ
|
| Instrumental |
तनिष्ठया
taniṣṭhayā
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभिः
taniṣṭhābhiḥ
|
| Dativo |
तनिष्ठायै
taniṣṭhāyai
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभ्यः
taniṣṭhābhyaḥ
|
| Ablativo |
तनिष्ठायाः
taniṣṭhāyāḥ
|
तनिष्ठाभ्याम्
taniṣṭhābhyām
|
तनिष्ठाभ्यः
taniṣṭhābhyaḥ
|
| Genitivo |
तनिष्ठायाः
taniṣṭhāyāḥ
|
तनिष्ठयोः
taniṣṭhayoḥ
|
तनिष्ठानाम्
taniṣṭhānām
|
| Locativo |
तनिष्ठायाम्
taniṣṭhāyām
|
तनिष्ठयोः
taniṣṭhayoḥ
|
तनिष्ठासु
taniṣṭhāsu
|