Singular | Dual | Plural | |
Nominativo |
तनिष्ठा
taniṣṭhā |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Vocativo |
तनिष्ठे
taniṣṭhe |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Acusativo |
तनिष्ठाम्
taniṣṭhām |
तनिष्ठे
taniṣṭhe |
तनिष्ठाः
taniṣṭhāḥ |
Instrumental |
तनिष्ठया
taniṣṭhayā |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभिः
taniṣṭhābhiḥ |
Dativo |
तनिष्ठायै
taniṣṭhāyai |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभ्यः
taniṣṭhābhyaḥ |
Ablativo |
तनिष्ठायाः
taniṣṭhāyāḥ |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठाभ्यः
taniṣṭhābhyaḥ |
Genitivo |
तनिष्ठायाः
taniṣṭhāyāḥ |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठानाम्
taniṣṭhānām |
Locativo |
तनिष्ठायाम्
taniṣṭhāyām |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठासु
taniṣṭhāsu |