Singular | Dual | Plural | |
Nominative |
तनीयसी
tanīyasī |
तनीयस्यौ
tanīyasyau |
तनीयस्यः
tanīyasyaḥ |
Vocative |
तनीयसि
tanīyasi |
तनीयस्यौ
tanīyasyau |
तनीयस्यः
tanīyasyaḥ |
Accusative |
तनीयसीम्
tanīyasīm |
तनीयस्यौ
tanīyasyau |
तनीयसीः
tanīyasīḥ |
Instrumental |
तनीयस्या
tanīyasyā |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभिः
tanīyasībhiḥ |
Dative |
तनीयस्यै
tanīyasyai |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभ्यः
tanīyasībhyaḥ |
Ablative |
तनीयस्याः
tanīyasyāḥ |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभ्यः
tanīyasībhyaḥ |
Genitive |
तनीयस्याः
tanīyasyāḥ |
तनीयस्योः
tanīyasyoḥ |
तनीयसीनाम्
tanīyasīnām |
Locative |
तनीयस्याम्
tanīyasyām |
तनीयस्योः
tanīyasyoḥ |
तनीयसीषु
tanīyasīṣu |