Singular | Dual | Plural | |
Nominativo |
तनीयसी
tanīyasī |
तनीयस्यौ
tanīyasyau |
तनीयस्यः
tanīyasyaḥ |
Vocativo |
तनीयसि
tanīyasi |
तनीयस्यौ
tanīyasyau |
तनीयस्यः
tanīyasyaḥ |
Acusativo |
तनीयसीम्
tanīyasīm |
तनीयस्यौ
tanīyasyau |
तनीयसीः
tanīyasīḥ |
Instrumental |
तनीयस्या
tanīyasyā |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभिः
tanīyasībhiḥ |
Dativo |
तनीयस्यै
tanīyasyai |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभ्यः
tanīyasībhyaḥ |
Ablativo |
तनीयस्याः
tanīyasyāḥ |
तनीयसीभ्याम्
tanīyasībhyām |
तनीयसीभ्यः
tanīyasībhyaḥ |
Genitivo |
तनीयस्याः
tanīyasyāḥ |
तनीयस्योः
tanīyasyoḥ |
तनीयसीनाम्
tanīyasīnām |
Locativo |
तनीयस्याम्
tanīyasyām |
तनीयस्योः
tanīyasyoḥ |
तनीयसीषु
tanīyasīṣu |