Sanskrit tools

Sanskrit declension


Declension of तनुत्रवत् tanutravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तनुत्रवान् tanutravān
तनुत्रवन्तौ tanutravantau
तनुत्रवन्तः tanutravantaḥ
Vocative तनुत्रवन् tanutravan
तनुत्रवन्तौ tanutravantau
तनुत्रवन्तः tanutravantaḥ
Accusative तनुत्रवन्तम् tanutravantam
तनुत्रवन्तौ tanutravantau
तनुत्रवतः tanutravataḥ
Instrumental तनुत्रवता tanutravatā
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भिः tanutravadbhiḥ
Dative तनुत्रवते tanutravate
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Ablative तनुत्रवतः tanutravataḥ
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Genitive तनुत्रवतः tanutravataḥ
तनुत्रवतोः tanutravatoḥ
तनुत्रवताम् tanutravatām
Locative तनुत्रवति tanutravati
तनुत्रवतोः tanutravatoḥ
तनुत्रवत्सु tanutravatsu