| Singular | Dual | Plural |
Nominativo |
तनुत्रवान्
tanutravān
|
तनुत्रवन्तौ
tanutravantau
|
तनुत्रवन्तः
tanutravantaḥ
|
Vocativo |
तनुत्रवन्
tanutravan
|
तनुत्रवन्तौ
tanutravantau
|
तनुत्रवन्तः
tanutravantaḥ
|
Acusativo |
तनुत्रवन्तम्
tanutravantam
|
तनुत्रवन्तौ
tanutravantau
|
तनुत्रवतः
tanutravataḥ
|
Instrumental |
तनुत्रवता
tanutravatā
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भिः
tanutravadbhiḥ
|
Dativo |
तनुत्रवते
tanutravate
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भ्यः
tanutravadbhyaḥ
|
Ablativo |
तनुत्रवतः
tanutravataḥ
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भ्यः
tanutravadbhyaḥ
|
Genitivo |
तनुत्रवतः
tanutravataḥ
|
तनुत्रवतोः
tanutravatoḥ
|
तनुत्रवताम्
tanutravatām
|
Locativo |
तनुत्रवति
tanutravati
|
तनुत्रवतोः
tanutravatoḥ
|
तनुत्रवत्सु
tanutravatsu
|