Herramientas de sánscrito

Declinación del sánscrito


Declinación de तनुत्रवत् tanutravat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo तनुत्रवान् tanutravān
तनुत्रवन्तौ tanutravantau
तनुत्रवन्तः tanutravantaḥ
Vocativo तनुत्रवन् tanutravan
तनुत्रवन्तौ tanutravantau
तनुत्रवन्तः tanutravantaḥ
Acusativo तनुत्रवन्तम् tanutravantam
तनुत्रवन्तौ tanutravantau
तनुत्रवतः tanutravataḥ
Instrumental तनुत्रवता tanutravatā
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भिः tanutravadbhiḥ
Dativo तनुत्रवते tanutravate
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Ablativo तनुत्रवतः tanutravataḥ
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Genitivo तनुत्रवतः tanutravataḥ
तनुत्रवतोः tanutravatoḥ
तनुत्रवताम् tanutravatām
Locativo तनुत्रवति tanutravati
तनुत्रवतोः tanutravatoḥ
तनुत्रवत्सु tanutravatsu