Sanskrit tools

Sanskrit declension


Declension of तनुत्रवती tanutravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तनुत्रवती tanutravatī
तनुत्रवत्यौ tanutravatyau
तनुत्रवत्यः tanutravatyaḥ
Vocative तनुत्रवति tanutravati
तनुत्रवत्यौ tanutravatyau
तनुत्रवत्यः tanutravatyaḥ
Accusative तनुत्रवतीम् tanutravatīm
तनुत्रवत्यौ tanutravatyau
तनुत्रवतीः tanutravatīḥ
Instrumental तनुत्रवत्या tanutravatyā
तनुत्रवतीभ्याम् tanutravatībhyām
तनुत्रवतीभिः tanutravatībhiḥ
Dative तनुत्रवत्यै tanutravatyai
तनुत्रवतीभ्याम् tanutravatībhyām
तनुत्रवतीभ्यः tanutravatībhyaḥ
Ablative तनुत्रवत्याः tanutravatyāḥ
तनुत्रवतीभ्याम् tanutravatībhyām
तनुत्रवतीभ्यः tanutravatībhyaḥ
Genitive तनुत्रवत्याः tanutravatyāḥ
तनुत्रवत्योः tanutravatyoḥ
तनुत्रवतीनाम् tanutravatīnām
Locative तनुत्रवत्याम् tanutravatyām
तनुत्रवत्योः tanutravatyoḥ
तनुत्रवतीषु tanutravatīṣu