| Singular | Dual | Plural |
| Nominativo |
तनुत्रवती
tanutravatī
|
तनुत्रवत्यौ
tanutravatyau
|
तनुत्रवत्यः
tanutravatyaḥ
|
| Vocativo |
तनुत्रवति
tanutravati
|
तनुत्रवत्यौ
tanutravatyau
|
तनुत्रवत्यः
tanutravatyaḥ
|
| Acusativo |
तनुत्रवतीम्
tanutravatīm
|
तनुत्रवत्यौ
tanutravatyau
|
तनुत्रवतीः
tanutravatīḥ
|
| Instrumental |
तनुत्रवत्या
tanutravatyā
|
तनुत्रवतीभ्याम्
tanutravatībhyām
|
तनुत्रवतीभिः
tanutravatībhiḥ
|
| Dativo |
तनुत्रवत्यै
tanutravatyai
|
तनुत्रवतीभ्याम्
tanutravatībhyām
|
तनुत्रवतीभ्यः
tanutravatībhyaḥ
|
| Ablativo |
तनुत्रवत्याः
tanutravatyāḥ
|
तनुत्रवतीभ्याम्
tanutravatībhyām
|
तनुत्रवतीभ्यः
tanutravatībhyaḥ
|
| Genitivo |
तनुत्रवत्याः
tanutravatyāḥ
|
तनुत्रवत्योः
tanutravatyoḥ
|
तनुत्रवतीनाम्
tanutravatīnām
|
| Locativo |
तनुत्रवत्याम्
tanutravatyām
|
तनुत्रवत्योः
tanutravatyoḥ
|
तनुत्रवतीषु
tanutravatīṣu
|