Singular | Dual | Plural | |
Nominative |
तनुत्वक्
tanutvak |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Vocative |
तनुत्वक्
tanutvak |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Accusative |
तनुत्वचम्
tanutvacam |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Instrumental |
तनुत्वचा
tanutvacā |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भिः
tanutvagbhiḥ |
Dative |
तनुत्वचे
tanutvace |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भ्यः
tanutvagbhyaḥ |
Ablative |
तनुत्वचः
tanutvacaḥ |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भ्यः
tanutvagbhyaḥ |
Genitive |
तनुत्वचः
tanutvacaḥ |
तनुत्वचोः
tanutvacoḥ |
तनुत्वचाम्
tanutvacām |
Locative |
तनुत्वचि
tanutvaci |
तनुत्वचोः
tanutvacoḥ |
तनुत्वक्षु
tanutvakṣu |