| Singular | Dual | Plural |
| Nominativo |
तनुत्वक्
tanutvak
|
तनुत्वचौ
tanutvacau
|
तनुत्वचः
tanutvacaḥ
|
| Vocativo |
तनुत्वक्
tanutvak
|
तनुत्वचौ
tanutvacau
|
तनुत्वचः
tanutvacaḥ
|
| Acusativo |
तनुत्वचम्
tanutvacam
|
तनुत्वचौ
tanutvacau
|
तनुत्वचः
tanutvacaḥ
|
| Instrumental |
तनुत्वचा
tanutvacā
|
तनुत्वग्भ्याम्
tanutvagbhyām
|
तनुत्वग्भिः
tanutvagbhiḥ
|
| Dativo |
तनुत्वचे
tanutvace
|
तनुत्वग्भ्याम्
tanutvagbhyām
|
तनुत्वग्भ्यः
tanutvagbhyaḥ
|
| Ablativo |
तनुत्वचः
tanutvacaḥ
|
तनुत्वग्भ्याम्
tanutvagbhyām
|
तनुत्वग्भ्यः
tanutvagbhyaḥ
|
| Genitivo |
तनुत्वचः
tanutvacaḥ
|
तनुत्वचोः
tanutvacoḥ
|
तनुत्वचाम्
tanutvacām
|
| Locativo |
तनुत्वचि
tanutvaci
|
तनुत्वचोः
tanutvacoḥ
|
तनुत्वक्षु
tanutvakṣu
|