Singular | Dual | Plural | |
Nominativo |
तनुत्वक्
tanutvak |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Vocativo |
तनुत्वक्
tanutvak |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Acusativo |
तनुत्वचम्
tanutvacam |
तनुत्वचौ
tanutvacau |
तनुत्वचः
tanutvacaḥ |
Instrumental |
तनुत्वचा
tanutvacā |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भिः
tanutvagbhiḥ |
Dativo |
तनुत्वचे
tanutvace |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भ्यः
tanutvagbhyaḥ |
Ablativo |
तनुत्वचः
tanutvacaḥ |
तनुत्वग्भ्याम्
tanutvagbhyām |
तनुत्वग्भ्यः
tanutvagbhyaḥ |
Genitivo |
तनुत्वचः
tanutvacaḥ |
तनुत्वचोः
tanutvacoḥ |
तनुत्वचाम्
tanutvacām |
Locativo |
तनुत्वचि
tanutvaci |
तनुत्वचोः
tanutvacoḥ |
तनुत्वक्षु
tanutvakṣu |