Singular | Dual | Plural | |
Nominative |
तनुमती
tanumatī |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
Vocative |
तनुमति
tanumati |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
Accusative |
तनुमतीम्
tanumatīm |
तनुमत्यौ
tanumatyau |
तनुमतीः
tanumatīḥ |
Instrumental |
तनुमत्या
tanumatyā |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभिः
tanumatībhiḥ |
Dative |
तनुमत्यै
tanumatyai |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
Ablative |
तनुमत्याः
tanumatyāḥ |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
Genitive |
तनुमत्याः
tanumatyāḥ |
तनुमत्योः
tanumatyoḥ |
तनुमतीनाम्
tanumatīnām |
Locative |
तनुमत्याम्
tanumatyām |
तनुमत्योः
tanumatyoḥ |
तनुमतीषु
tanumatīṣu |