| Singular | Dual | Plural | |
| Nominative |
तनुमती
tanumatī |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
| Vocative |
तनुमति
tanumati |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
| Accusative |
तनुमतीम्
tanumatīm |
तनुमत्यौ
tanumatyau |
तनुमतीः
tanumatīḥ |
| Instrumental |
तनुमत्या
tanumatyā |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभिः
tanumatībhiḥ |
| Dative |
तनुमत्यै
tanumatyai |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
| Ablative |
तनुमत्याः
tanumatyāḥ |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
| Genitive |
तनुमत्याः
tanumatyāḥ |
तनुमत्योः
tanumatyoḥ |
तनुमतीनाम्
tanumatīnām |
| Locative |
तनुमत्याम्
tanumatyām |
तनुमत्योः
tanumatyoḥ |
तनुमतीषु
tanumatīṣu |