Singular | Dual | Plural | |
Nominativo |
तनुमती
tanumatī |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
Vocativo |
तनुमति
tanumati |
तनुमत्यौ
tanumatyau |
तनुमत्यः
tanumatyaḥ |
Acusativo |
तनुमतीम्
tanumatīm |
तनुमत्यौ
tanumatyau |
तनुमतीः
tanumatīḥ |
Instrumental |
तनुमत्या
tanumatyā |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभिः
tanumatībhiḥ |
Dativo |
तनुमत्यै
tanumatyai |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
Ablativo |
तनुमत्याः
tanumatyāḥ |
तनुमतीभ्याम्
tanumatībhyām |
तनुमतीभ्यः
tanumatībhyaḥ |
Genitivo |
तनुमत्याः
tanumatyāḥ |
तनुमत्योः
tanumatyoḥ |
तनुमतीनाम्
tanumatīnām |
Locativo |
तनुमत्याम्
tanumatyām |
तनुमत्योः
tanumatyoḥ |
तनुमतीषु
tanumatīṣu |