Sanskrit tools

Sanskrit declension


Declension of तनुमध्यमा tanumadhyamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुमध्यमा tanumadhyamā
तनुमध्यमे tanumadhyame
तनुमध्यमाः tanumadhyamāḥ
Vocative तनुमध्यमे tanumadhyame
तनुमध्यमे tanumadhyame
तनुमध्यमाः tanumadhyamāḥ
Accusative तनुमध्यमाम् tanumadhyamām
तनुमध्यमे tanumadhyame
तनुमध्यमाः tanumadhyamāḥ
Instrumental तनुमध्यमया tanumadhyamayā
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमाभिः tanumadhyamābhiḥ
Dative तनुमध्यमायै tanumadhyamāyai
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमाभ्यः tanumadhyamābhyaḥ
Ablative तनुमध्यमायाः tanumadhyamāyāḥ
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमाभ्यः tanumadhyamābhyaḥ
Genitive तनुमध्यमायाः tanumadhyamāyāḥ
तनुमध्यमयोः tanumadhyamayoḥ
तनुमध्यमानाम् tanumadhyamānām
Locative तनुमध्यमायाम् tanumadhyamāyām
तनुमध्यमयोः tanumadhyamayoḥ
तनुमध्यमासु tanumadhyamāsu