| Singular | Dual | Plural |
| Nominative |
तनुमध्यमा
tanumadhyamā
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Vocative |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Accusative |
तनुमध्यमाम्
tanumadhyamām
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Instrumental |
तनुमध्यमया
tanumadhyamayā
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभिः
tanumadhyamābhiḥ
|
| Dative |
तनुमध्यमायै
tanumadhyamāyai
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
| Ablative |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
| Genitive |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
| Locative |
तनुमध्यमायाम्
tanumadhyamāyām
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमासु
tanumadhyamāsu
|