| Singular | Dual | Plural |
Nominative |
तनुमध्यमा
tanumadhyamā
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Vocative |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Accusative |
तनुमध्यमाम्
tanumadhyamām
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Instrumental |
तनुमध्यमया
tanumadhyamayā
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभिः
tanumadhyamābhiḥ
|
Dative |
तनुमध्यमायै
tanumadhyamāyai
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
Ablative |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
Genitive |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
Locative |
तनुमध्यमायाम्
tanumadhyamāyām
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमासु
tanumadhyamāsu
|