| Singular | Dual | Plural |
Nominativo |
तनुमध्यमा
tanumadhyamā
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Vocativo |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Acusativo |
तनुमध्यमाम्
tanumadhyamām
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
Instrumental |
तनुमध्यमया
tanumadhyamayā
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभिः
tanumadhyamābhiḥ
|
Dativo |
तनुमध्यमायै
tanumadhyamāyai
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
Ablativo |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
Genitivo |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
Locativo |
तनुमध्यमायाम्
tanumadhyamāyām
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमासु
tanumadhyamāsu
|