| Singular | Dual | Plural |
| Nominativo |
तनुमध्यमा
tanumadhyamā
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Vocativo |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Acusativo |
तनुमध्यमाम्
tanumadhyamām
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Instrumental |
तनुमध्यमया
tanumadhyamayā
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभिः
tanumadhyamābhiḥ
|
| Dativo |
तनुमध्यमायै
tanumadhyamāyai
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
| Ablativo |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमाभ्यः
tanumadhyamābhyaḥ
|
| Genitivo |
तनुमध्यमायाः
tanumadhyamāyāḥ
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
| Locativo |
तनुमध्यमायाम्
tanumadhyamāyām
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमासु
tanumadhyamāsu
|