Sanskrit tools

Sanskrit declension


Declension of तनूकरण tanūkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूकरणम् tanūkaraṇam
तनूकरणे tanūkaraṇe
तनूकरणानि tanūkaraṇāni
Vocative तनूकरण tanūkaraṇa
तनूकरणे tanūkaraṇe
तनूकरणानि tanūkaraṇāni
Accusative तनूकरणम् tanūkaraṇam
तनूकरणे tanūkaraṇe
तनूकरणानि tanūkaraṇāni
Instrumental तनूकरणेन tanūkaraṇena
तनूकरणाभ्याम् tanūkaraṇābhyām
तनूकरणैः tanūkaraṇaiḥ
Dative तनूकरणाय tanūkaraṇāya
तनूकरणाभ्याम् tanūkaraṇābhyām
तनूकरणेभ्यः tanūkaraṇebhyaḥ
Ablative तनूकरणात् tanūkaraṇāt
तनूकरणाभ्याम् tanūkaraṇābhyām
तनूकरणेभ्यः tanūkaraṇebhyaḥ
Genitive तनूकरणस्य tanūkaraṇasya
तनूकरणयोः tanūkaraṇayoḥ
तनूकरणानाम् tanūkaraṇānām
Locative तनूकरणे tanūkaraṇe
तनूकरणयोः tanūkaraṇayoḥ
तनूकरणेषु tanūkaraṇeṣu