| Singular | Dual | Plural |
Nominative |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Vocative |
तनूकरण
tanūkaraṇa
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Accusative |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Instrumental |
तनूकरणेन
tanūkaraṇena
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणैः
tanūkaraṇaiḥ
|
Dative |
तनूकरणाय
tanūkaraṇāya
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
Ablative |
तनूकरणात्
tanūkaraṇāt
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
Genitive |
तनूकरणस्य
tanūkaraṇasya
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणानाम्
tanūkaraṇānām
|
Locative |
तनूकरणे
tanūkaraṇe
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणेषु
tanūkaraṇeṣu
|