| Singular | Dual | Plural |
| Nominativo |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
| Vocativo |
तनूकरण
tanūkaraṇa
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
| Acusativo |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
| Instrumental |
तनूकरणेन
tanūkaraṇena
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणैः
tanūkaraṇaiḥ
|
| Dativo |
तनूकरणाय
tanūkaraṇāya
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
| Ablativo |
तनूकरणात्
tanūkaraṇāt
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
| Genitivo |
तनूकरणस्य
tanūkaraṇasya
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणानाम्
tanūkaraṇānām
|
| Locativo |
तनूकरणे
tanūkaraṇe
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणेषु
tanūkaraṇeṣu
|