| Singular | Dual | Plural |
Nominativo |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Vocativo |
तनूकरण
tanūkaraṇa
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Acusativo |
तनूकरणम्
tanūkaraṇam
|
तनूकरणे
tanūkaraṇe
|
तनूकरणानि
tanūkaraṇāni
|
Instrumental |
तनूकरणेन
tanūkaraṇena
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणैः
tanūkaraṇaiḥ
|
Dativo |
तनूकरणाय
tanūkaraṇāya
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
Ablativo |
तनूकरणात्
tanūkaraṇāt
|
तनूकरणाभ्याम्
tanūkaraṇābhyām
|
तनूकरणेभ्यः
tanūkaraṇebhyaḥ
|
Genitivo |
तनूकरणस्य
tanūkaraṇasya
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणानाम्
tanūkaraṇānām
|
Locativo |
तनूकरणे
tanūkaraṇe
|
तनूकरणयोः
tanūkaraṇayoḥ
|
तनूकरणेषु
tanūkaraṇeṣu
|