Sanskrit tools

Sanskrit declension


Declension of तनूदूषि tanūdūṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूदूषिः tanūdūṣiḥ
तनूदूषी tanūdūṣī
तनूदूषयः tanūdūṣayaḥ
Vocative तनूदूषे tanūdūṣe
तनूदूषी tanūdūṣī
तनूदूषयः tanūdūṣayaḥ
Accusative तनूदूषिम् tanūdūṣim
तनूदूषी tanūdūṣī
तनूदूषीन् tanūdūṣīn
Instrumental तनूदूषिणा tanūdūṣiṇā
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभिः tanūdūṣibhiḥ
Dative तनूदूषये tanūdūṣaye
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभ्यः tanūdūṣibhyaḥ
Ablative तनूदूषेः tanūdūṣeḥ
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभ्यः tanūdūṣibhyaḥ
Genitive तनूदूषेः tanūdūṣeḥ
तनूदूष्योः tanūdūṣyoḥ
तनूदूषीणाम् tanūdūṣīṇām
Locative तनूदूषौ tanūdūṣau
तनूदूष्योः tanūdūṣyoḥ
तनूदूषिषु tanūdūṣiṣu