| Singular | Dual | Plural | |
| Nominativo |
तनूदूषिः
tanūdūṣiḥ |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
| Vocativo |
तनूदूषे
tanūdūṣe |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
| Acusativo |
तनूदूषिम्
tanūdūṣim |
तनूदूषी
tanūdūṣī |
तनूदूषीन्
tanūdūṣīn |
| Instrumental |
तनूदूषिणा
tanūdūṣiṇā |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभिः
tanūdūṣibhiḥ |
| Dativo |
तनूदूषये
tanūdūṣaye |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
| Ablativo |
तनूदूषेः
tanūdūṣeḥ |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
| Genitivo |
तनूदूषेः
tanūdūṣeḥ |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषीणाम्
tanūdūṣīṇām |
| Locativo |
तनूदूषौ
tanūdūṣau |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषिषु
tanūdūṣiṣu |