Singular | Dual | Plural | |
Nominativo |
तनूदूषिः
tanūdūṣiḥ |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
Vocativo |
तनूदूषे
tanūdūṣe |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
Acusativo |
तनूदूषिम्
tanūdūṣim |
तनूदूषी
tanūdūṣī |
तनूदूषीन्
tanūdūṣīn |
Instrumental |
तनूदूषिणा
tanūdūṣiṇā |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभिः
tanūdūṣibhiḥ |
Dativo |
तनूदूषये
tanūdūṣaye |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Ablativo |
तनूदूषेः
tanūdūṣeḥ |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Genitivo |
तनूदूषेः
tanūdūṣeḥ |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषीणाम्
tanūdūṣīṇām |
Locativo |
तनूदूषौ
tanūdūṣau |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषिषु
tanūdūṣiṣu |