Sanskrit tools

Sanskrit declension


Declension of तनूभव tanūbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूभवः tanūbhavaḥ
तनूभवौ tanūbhavau
तनूभवाः tanūbhavāḥ
Vocative तनूभव tanūbhava
तनूभवौ tanūbhavau
तनूभवाः tanūbhavāḥ
Accusative तनूभवम् tanūbhavam
तनूभवौ tanūbhavau
तनूभवान् tanūbhavān
Instrumental तनूभवेन tanūbhavena
तनूभवाभ्याम् tanūbhavābhyām
तनूभवैः tanūbhavaiḥ
Dative तनूभवाय tanūbhavāya
तनूभवाभ्याम् tanūbhavābhyām
तनूभवेभ्यः tanūbhavebhyaḥ
Ablative तनूभवात् tanūbhavāt
तनूभवाभ्याम् tanūbhavābhyām
तनूभवेभ्यः tanūbhavebhyaḥ
Genitive तनूभवस्य tanūbhavasya
तनूभवयोः tanūbhavayoḥ
तनूभवानाम् tanūbhavānām
Locative तनूभवे tanūbhave
तनूभवयोः tanūbhavayoḥ
तनूभवेषु tanūbhaveṣu