Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तनूभव tanūbhava, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तनूभवः tanūbhavaḥ
तनूभवौ tanūbhavau
तनूभवाः tanūbhavāḥ
Vocativo तनूभव tanūbhava
तनूभवौ tanūbhavau
तनूभवाः tanūbhavāḥ
Acusativo तनूभवम् tanūbhavam
तनूभवौ tanūbhavau
तनूभवान् tanūbhavān
Instrumental तनूभवेन tanūbhavena
तनूभवाभ्याम् tanūbhavābhyām
तनूभवैः tanūbhavaiḥ
Dativo तनूभवाय tanūbhavāya
तनूभवाभ्याम् tanūbhavābhyām
तनूभवेभ्यः tanūbhavebhyaḥ
Ablativo तनूभवात् tanūbhavāt
तनूभवाभ्याम् tanūbhavābhyām
तनूभवेभ्यः tanūbhavebhyaḥ
Genitivo तनूभवस्य tanūbhavasya
तनूभवयोः tanūbhavayoḥ
तनूभवानाम् tanūbhavānām
Locativo तनूभवे tanūbhave
तनूभवयोः tanūbhavayoḥ
तनूभवेषु tanūbhaveṣu