| Singular | Dual | Plural | |
| Nominativo |
तनूभवः
tanūbhavaḥ |
तनूभवौ
tanūbhavau |
तनूभवाः
tanūbhavāḥ |
| Vocativo |
तनूभव
tanūbhava |
तनूभवौ
tanūbhavau |
तनूभवाः
tanūbhavāḥ |
| Acusativo |
तनूभवम्
tanūbhavam |
तनूभवौ
tanūbhavau |
तनूभवान्
tanūbhavān |
| Instrumental |
तनूभवेन
tanūbhavena |
तनूभवाभ्याम्
tanūbhavābhyām |
तनूभवैः
tanūbhavaiḥ |
| Dativo |
तनूभवाय
tanūbhavāya |
तनूभवाभ्याम्
tanūbhavābhyām |
तनूभवेभ्यः
tanūbhavebhyaḥ |
| Ablativo |
तनूभवात्
tanūbhavāt |
तनूभवाभ्याम्
tanūbhavābhyām |
तनूभवेभ्यः
tanūbhavebhyaḥ |
| Genitivo |
तनूभवस्य
tanūbhavasya |
तनूभवयोः
tanūbhavayoḥ |
तनूभवानाम्
tanūbhavānām |
| Locativo |
तनूभवे
tanūbhave |
तनूभवयोः
tanūbhavayoḥ |
तनूभवेषु
tanūbhaveṣu |