Sanskrit tools

Sanskrit declension


Declension of तुङ्गधन्वन् tuṅgadhanvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तुङ्गधन्वा tuṅgadhanvā
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वानः tuṅgadhanvānaḥ
Vocative तुङ्गधन्वन् tuṅgadhanvan
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वानः tuṅgadhanvānaḥ
Accusative तुङ्गधन्वानम् tuṅgadhanvānam
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वनः tuṅgadhanvanaḥ
Instrumental तुङ्गधन्वना tuṅgadhanvanā
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभिः tuṅgadhanvabhiḥ
Dative तुङ्गधन्वने tuṅgadhanvane
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभ्यः tuṅgadhanvabhyaḥ
Ablative तुङ्गधन्वनः tuṅgadhanvanaḥ
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभ्यः tuṅgadhanvabhyaḥ
Genitive तुङ्गधन्वनः tuṅgadhanvanaḥ
तुङ्गधन्वनोः tuṅgadhanvanoḥ
तुङ्गधन्वनाम् tuṅgadhanvanām
Locative तुङ्गधन्वनि tuṅgadhanvani
तुङ्गधननि tuṅgadhanani
तुङ्गधन्वनोः tuṅgadhanvanoḥ
तुङ्गधन्वसु tuṅgadhanvasu