Singular | Dual | Plural | |
Nominative |
तुङ्गधन्वा
tuṅgadhanvā |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वानः
tuṅgadhanvānaḥ |
Vocative |
तुङ्गधन्वन्
tuṅgadhanvan |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वानः
tuṅgadhanvānaḥ |
Accusative |
तुङ्गधन्वानम्
tuṅgadhanvānam |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
Instrumental |
तुङ्गधन्वना
tuṅgadhanvanā |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभिः
tuṅgadhanvabhiḥ |
Dative |
तुङ्गधन्वने
tuṅgadhanvane |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभ्यः
tuṅgadhanvabhyaḥ |
Ablative |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभ्यः
tuṅgadhanvabhyaḥ |
Genitive |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
तुङ्गधन्वनोः
tuṅgadhanvanoḥ |
तुङ्गधन्वनाम्
tuṅgadhanvanām |
Locative |
तुङ्गधन्वनि
tuṅgadhanvani तुङ्गधननि tuṅgadhanani |
तुङ्गधन्वनोः
tuṅgadhanvanoḥ |
तुङ्गधन्वसु
tuṅgadhanvasu |