Singular | Dual | Plural | |
Nominativo |
तुङ्गधन्वा
tuṅgadhanvā |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वानः
tuṅgadhanvānaḥ |
Vocativo |
तुङ्गधन्वन्
tuṅgadhanvan |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वानः
tuṅgadhanvānaḥ |
Acusativo |
तुङ्गधन्वानम्
tuṅgadhanvānam |
तुङ्गधन्वानौ
tuṅgadhanvānau |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
Instrumental |
तुङ्गधन्वना
tuṅgadhanvanā |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभिः
tuṅgadhanvabhiḥ |
Dativo |
तुङ्गधन्वने
tuṅgadhanvane |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभ्यः
tuṅgadhanvabhyaḥ |
Ablativo |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
तुङ्गधन्वभ्याम्
tuṅgadhanvabhyām |
तुङ्गधन्वभ्यः
tuṅgadhanvabhyaḥ |
Genitivo |
तुङ्गधन्वनः
tuṅgadhanvanaḥ |
तुङ्गधन्वनोः
tuṅgadhanvanoḥ |
तुङ्गधन्वनाम्
tuṅgadhanvanām |
Locativo |
तुङ्गधन्वनि
tuṅgadhanvani तुङ्गधननि tuṅgadhanani |
तुङ्गधन्वनोः
tuṅgadhanvanoḥ |
तुङ्गधन्वसु
tuṅgadhanvasu |