Herramientas de sánscrito

Declinación del sánscrito


Declinación de तुङ्गधन्वन् tuṅgadhanvan, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo तुङ्गधन्वा tuṅgadhanvā
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वानः tuṅgadhanvānaḥ
Vocativo तुङ्गधन्वन् tuṅgadhanvan
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वानः tuṅgadhanvānaḥ
Acusativo तुङ्गधन्वानम् tuṅgadhanvānam
तुङ्गधन्वानौ tuṅgadhanvānau
तुङ्गधन्वनः tuṅgadhanvanaḥ
Instrumental तुङ्गधन्वना tuṅgadhanvanā
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभिः tuṅgadhanvabhiḥ
Dativo तुङ्गधन्वने tuṅgadhanvane
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभ्यः tuṅgadhanvabhyaḥ
Ablativo तुङ्गधन्वनः tuṅgadhanvanaḥ
तुङ्गधन्वभ्याम् tuṅgadhanvabhyām
तुङ्गधन्वभ्यः tuṅgadhanvabhyaḥ
Genitivo तुङ्गधन्वनः tuṅgadhanvanaḥ
तुङ्गधन्वनोः tuṅgadhanvanoḥ
तुङ्गधन्वनाम् tuṅgadhanvanām
Locativo तुङ्गधन्वनि tuṅgadhanvani
तुङ्गधननि tuṅgadhanani
तुङ्गधन्वनोः tuṅgadhanvanoḥ
तुङ्गधन्वसु tuṅgadhanvasu