Sanskrit tools

Sanskrit declension


Declension of तुरंगगन्धा turaṁgagandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरंगगन्धा turaṁgagandhā
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Vocative तुरंगगन्धे turaṁgagandhe
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Accusative तुरंगगन्धाम् turaṁgagandhām
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Instrumental तुरंगगन्धया turaṁgagandhayā
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभिः turaṁgagandhābhiḥ
Dative तुरंगगन्धायै turaṁgagandhāyai
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभ्यः turaṁgagandhābhyaḥ
Ablative तुरंगगन्धायाः turaṁgagandhāyāḥ
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभ्यः turaṁgagandhābhyaḥ
Genitive तुरंगगन्धायाः turaṁgagandhāyāḥ
तुरंगगन्धयोः turaṁgagandhayoḥ
तुरंगगन्धानाम् turaṁgagandhānām
Locative तुरंगगन्धायाम् turaṁgagandhāyām
तुरंगगन्धयोः turaṁgagandhayoḥ
तुरंगगन्धासु turaṁgagandhāsu