Herramientas de sánscrito

Declinación del sánscrito


Declinación de तुरंगगन्धा turaṁgagandhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तुरंगगन्धा turaṁgagandhā
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Vocativo तुरंगगन्धे turaṁgagandhe
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Acusativo तुरंगगन्धाम् turaṁgagandhām
तुरंगगन्धे turaṁgagandhe
तुरंगगन्धाः turaṁgagandhāḥ
Instrumental तुरंगगन्धया turaṁgagandhayā
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभिः turaṁgagandhābhiḥ
Dativo तुरंगगन्धायै turaṁgagandhāyai
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभ्यः turaṁgagandhābhyaḥ
Ablativo तुरंगगन्धायाः turaṁgagandhāyāḥ
तुरंगगन्धाभ्याम् turaṁgagandhābhyām
तुरंगगन्धाभ्यः turaṁgagandhābhyaḥ
Genitivo तुरंगगन्धायाः turaṁgagandhāyāḥ
तुरंगगन्धयोः turaṁgagandhayoḥ
तुरंगगन्धानाम् turaṁgagandhānām
Locativo तुरंगगन्धायाम् turaṁgagandhāyām
तुरंगगन्धयोः turaṁgagandhayoḥ
तुरंगगन्धासु turaṁgagandhāsu