| Singular | Dual | Plural |
Nominativo |
तुरंगगन्धा
turaṁgagandhā
|
तुरंगगन्धे
turaṁgagandhe
|
तुरंगगन्धाः
turaṁgagandhāḥ
|
Vocativo |
तुरंगगन्धे
turaṁgagandhe
|
तुरंगगन्धे
turaṁgagandhe
|
तुरंगगन्धाः
turaṁgagandhāḥ
|
Acusativo |
तुरंगगन्धाम्
turaṁgagandhām
|
तुरंगगन्धे
turaṁgagandhe
|
तुरंगगन्धाः
turaṁgagandhāḥ
|
Instrumental |
तुरंगगन्धया
turaṁgagandhayā
|
तुरंगगन्धाभ्याम्
turaṁgagandhābhyām
|
तुरंगगन्धाभिः
turaṁgagandhābhiḥ
|
Dativo |
तुरंगगन्धायै
turaṁgagandhāyai
|
तुरंगगन्धाभ्याम्
turaṁgagandhābhyām
|
तुरंगगन्धाभ्यः
turaṁgagandhābhyaḥ
|
Ablativo |
तुरंगगन्धायाः
turaṁgagandhāyāḥ
|
तुरंगगन्धाभ्याम्
turaṁgagandhābhyām
|
तुरंगगन्धाभ्यः
turaṁgagandhābhyaḥ
|
Genitivo |
तुरंगगन्धायाः
turaṁgagandhāyāḥ
|
तुरंगगन्धयोः
turaṁgagandhayoḥ
|
तुरंगगन्धानाम्
turaṁgagandhānām
|
Locativo |
तुरंगगन्धायाम्
turaṁgagandhāyām
|
तुरंगगन्धयोः
turaṁgagandhayoḥ
|
तुरंगगन्धासु
turaṁgagandhāsu
|