| Singular | Dual | Plural |
Nominative |
तुरंगिणी
turaṁgiṇī
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिण्यः
turaṁgiṇyaḥ
|
Vocative |
तुरंगिणि
turaṁgiṇi
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिण्यः
turaṁgiṇyaḥ
|
Accusative |
तुरंगिणीम्
turaṁgiṇīm
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिणीः
turaṁgiṇīḥ
|
Instrumental |
तुरंगिण्या
turaṁgiṇyā
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभिः
turaṁgiṇībhiḥ
|
Dative |
तुरंगिण्यै
turaṁgiṇyai
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभ्यः
turaṁgiṇībhyaḥ
|
Ablative |
तुरंगिण्याः
turaṁgiṇyāḥ
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभ्यः
turaṁgiṇībhyaḥ
|
Genitive |
तुरंगिण्याः
turaṁgiṇyāḥ
|
तुरंगिण्योः
turaṁgiṇyoḥ
|
तुरंगिणीनाम्
turaṁgiṇīnām
|
Locative |
तुरंगिण्याम्
turaṁgiṇyām
|
तुरंगिण्योः
turaṁgiṇyoḥ
|
तुरंगिणीषु
turaṁgiṇīṣu
|