| Singular | Dual | Plural |
Nominativo |
तुरंगिणी
turaṁgiṇī
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिण्यः
turaṁgiṇyaḥ
|
Vocativo |
तुरंगिणि
turaṁgiṇi
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिण्यः
turaṁgiṇyaḥ
|
Acusativo |
तुरंगिणीम्
turaṁgiṇīm
|
तुरंगिण्यौ
turaṁgiṇyau
|
तुरंगिणीः
turaṁgiṇīḥ
|
Instrumental |
तुरंगिण्या
turaṁgiṇyā
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभिः
turaṁgiṇībhiḥ
|
Dativo |
तुरंगिण्यै
turaṁgiṇyai
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभ्यः
turaṁgiṇībhyaḥ
|
Ablativo |
तुरंगिण्याः
turaṁgiṇyāḥ
|
तुरंगिणीभ्याम्
turaṁgiṇībhyām
|
तुरंगिणीभ्यः
turaṁgiṇībhyaḥ
|
Genitivo |
तुरंगिण्याः
turaṁgiṇyāḥ
|
तुरंगिण्योः
turaṁgiṇyoḥ
|
तुरंगिणीनाम्
turaṁgiṇīnām
|
Locativo |
तुरंगिण्याम्
turaṁgiṇyām
|
तुरंगिण्योः
turaṁgiṇyoḥ
|
तुरंगिणीषु
turaṁgiṇīṣu
|