| Singular | Dual | Plural | |
| Nominativo |
तृणचरः
tṛṇacaraḥ |
तृणचरौ
tṛṇacarau |
तृणचराः
tṛṇacarāḥ |
| Vocativo |
तृणचर
tṛṇacara |
तृणचरौ
tṛṇacarau |
तृणचराः
tṛṇacarāḥ |
| Acusativo |
तृणचरम्
tṛṇacaram |
तृणचरौ
tṛṇacarau |
तृणचरान्
tṛṇacarān |
| Instrumental |
तृणचरेण
tṛṇacareṇa |
तृणचराभ्याम्
tṛṇacarābhyām |
तृणचरैः
tṛṇacaraiḥ |
| Dativo |
तृणचराय
tṛṇacarāya |
तृणचराभ्याम्
tṛṇacarābhyām |
तृणचरेभ्यः
tṛṇacarebhyaḥ |
| Ablativo |
तृणचरात्
tṛṇacarāt |
तृणचराभ्याम्
tṛṇacarābhyām |
तृणचरेभ्यः
tṛṇacarebhyaḥ |
| Genitivo |
तृणचरस्य
tṛṇacarasya |
तृणचरयोः
tṛṇacarayoḥ |
तृणचराणाम्
tṛṇacarāṇām |
| Locativo |
तृणचरे
tṛṇacare |
तृणचरयोः
tṛṇacarayoḥ |
तृणचरेषु
tṛṇacareṣu |