| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणचरः
tṛṇacaraḥ
|
तृणचरौ
tṛṇacarau
|
तृणचराः
tṛṇacarāḥ
|
| Megszólító eset |
तृणचर
tṛṇacara
|
तृणचरौ
tṛṇacarau
|
तृणचराः
tṛṇacarāḥ
|
| Tárgyeset |
तृणचरम्
tṛṇacaram
|
तृणचरौ
tṛṇacarau
|
तृणचरान्
tṛṇacarān
|
| Eszközhatározó eset |
तृणचरेण
tṛṇacareṇa
|
तृणचराभ्याम्
tṛṇacarābhyām
|
तृणचरैः
tṛṇacaraiḥ
|
| Részeshatározó eset |
तृणचराय
tṛṇacarāya
|
तृणचराभ्याम्
tṛṇacarābhyām
|
तृणचरेभ्यः
tṛṇacarebhyaḥ
|
| Ablatív eset |
तृणचरात्
tṛṇacarāt
|
तृणचराभ्याम्
tṛṇacarābhyām
|
तृणचरेभ्यः
tṛṇacarebhyaḥ
|
| Birtokos eset |
तृणचरस्य
tṛṇacarasya
|
तृणचरयोः
tṛṇacarayoḥ
|
तृणचराणाम्
tṛṇacarāṇām
|
| Helyhatározói eset |
तृणचरे
tṛṇacare
|
तृणचरयोः
tṛṇacarayoḥ
|
तृणचरेषु
tṛṇacareṣu
|