| Singular | Dual | Plural | |
| Nominativo |
तृणता
tṛṇatā |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Vocativo |
तृणते
tṛṇate |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Acusativo |
तृणताम्
tṛṇatām |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Instrumental |
तृणतया
tṛṇatayā |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभिः
tṛṇatābhiḥ |
| Dativo |
तृणतायै
tṛṇatāyai |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Ablativo |
तृणतायाः
tṛṇatāyāḥ |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Genitivo |
तृणतायाः
tṛṇatāyāḥ |
तृणतयोः
tṛṇatayoḥ |
तृणतानाम्
tṛṇatānām |
| Locativo |
तृणतायाम्
tṛṇatāyām |
तृणतयोः
tṛṇatayoḥ |
तृणतासु
tṛṇatāsu |