| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
तृणता
tṛṇatā |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Megszólító eset |
तृणते
tṛṇate |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Tárgyeset |
तृणताम्
tṛṇatām |
तृणते
tṛṇate |
तृणताः
tṛṇatāḥ |
| Eszközhatározó eset |
तृणतया
tṛṇatayā |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभिः
tṛṇatābhiḥ |
| Részeshatározó eset |
तृणतायै
tṛṇatāyai |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Ablatív eset |
तृणतायाः
tṛṇatāyāḥ |
तृणताभ्याम्
tṛṇatābhyām |
तृणताभ्यः
tṛṇatābhyaḥ |
| Birtokos eset |
तृणतायाः
tṛṇatāyāḥ |
तृणतयोः
tṛṇatayoḥ |
तृणतानाम्
tṛṇatānām |
| Helyhatározói eset |
तृणतायाम्
tṛṇatāyām |
तृणतयोः
tṛṇatayoḥ |
तृणतासु
tṛṇatāsu |