Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षिणप्राक्प्रवण dakṣiṇaprākpravaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणप्राक्प्रवणम् dakṣiṇaprākpravaṇam
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणानि dakṣiṇaprākpravaṇāni
Vocativo दक्षिणप्राक्प्रवण dakṣiṇaprākpravaṇa
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणानि dakṣiṇaprākpravaṇāni
Acusativo दक्षिणप्राक्प्रवणम् dakṣiṇaprākpravaṇam
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणानि dakṣiṇaprākpravaṇāni
Instrumental दक्षिणप्राक्प्रवणेन dakṣiṇaprākpravaṇena
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणैः dakṣiṇaprākpravaṇaiḥ
Dativo दक्षिणप्राक्प्रवणाय dakṣiṇaprākpravaṇāya
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणेभ्यः dakṣiṇaprākpravaṇebhyaḥ
Ablativo दक्षिणप्राक्प्रवणात् dakṣiṇaprākpravaṇāt
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणेभ्यः dakṣiṇaprākpravaṇebhyaḥ
Genitivo दक्षिणप्राक्प्रवणस्य dakṣiṇaprākpravaṇasya
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणानाम् dakṣiṇaprākpravaṇānām
Locativo दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणेषु dakṣiṇaprākpravaṇeṣu