| Singular | Dual | Plural |
Nominativo |
दक्षिणप्राक्प्रवणम्
dakṣiṇaprākpravaṇam
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणानि
dakṣiṇaprākpravaṇāni
|
Vocativo |
दक्षिणप्राक्प्रवण
dakṣiṇaprākpravaṇa
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणानि
dakṣiṇaprākpravaṇāni
|
Acusativo |
दक्षिणप्राक्प्रवणम्
dakṣiṇaprākpravaṇam
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणानि
dakṣiṇaprākpravaṇāni
|
Instrumental |
दक्षिणप्राक्प्रवणेन
dakṣiṇaprākpravaṇena
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणैः
dakṣiṇaprākpravaṇaiḥ
|
Dativo |
दक्षिणप्राक्प्रवणाय
dakṣiṇaprākpravaṇāya
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणेभ्यः
dakṣiṇaprākpravaṇebhyaḥ
|
Ablativo |
दक्षिणप्राक्प्रवणात्
dakṣiṇaprākpravaṇāt
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणेभ्यः
dakṣiṇaprākpravaṇebhyaḥ
|
Genitivo |
दक्षिणप्राक्प्रवणस्य
dakṣiṇaprākpravaṇasya
|
दक्षिणप्राक्प्रवणयोः
dakṣiṇaprākpravaṇayoḥ
|
दक्षिणप्राक्प्रवणानाम्
dakṣiṇaprākpravaṇānām
|
Locativo |
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणयोः
dakṣiṇaprākpravaṇayoḥ
|
दक्षिणप्राक्प्रवणेषु
dakṣiṇaprākpravaṇeṣu
|