Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षिणाभिमुखस्थित dakṣiṇābhimukhasthita, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणाभिमुखस्थितम् dakṣiṇābhimukhasthitam
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थितानि dakṣiṇābhimukhasthitāni
Vocativo दक्षिणाभिमुखस्थित dakṣiṇābhimukhasthita
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थितानि dakṣiṇābhimukhasthitāni
Acusativo दक्षिणाभिमुखस्थितम् dakṣiṇābhimukhasthitam
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थितानि dakṣiṇābhimukhasthitāni
Instrumental दक्षिणाभिमुखस्थितेन dakṣiṇābhimukhasthitena
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितैः dakṣiṇābhimukhasthitaiḥ
Dativo दक्षिणाभिमुखस्थिताय dakṣiṇābhimukhasthitāya
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितेभ्यः dakṣiṇābhimukhasthitebhyaḥ
Ablativo दक्षिणाभिमुखस्थितात् dakṣiṇābhimukhasthitāt
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितेभ्यः dakṣiṇābhimukhasthitebhyaḥ
Genitivo दक्षिणाभिमुखस्थितस्य dakṣiṇābhimukhasthitasya
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितानाम् dakṣiṇābhimukhasthitānām
Locativo दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितेषु dakṣiṇābhimukhasthiteṣu