| Singular | Dual | Plural |
Nominativo |
दक्षिणाभिमुखस्थितम्
dakṣiṇābhimukhasthitam
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थितानि
dakṣiṇābhimukhasthitāni
|
Vocativo |
दक्षिणाभिमुखस्थित
dakṣiṇābhimukhasthita
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थितानि
dakṣiṇābhimukhasthitāni
|
Acusativo |
दक्षिणाभिमुखस्थितम्
dakṣiṇābhimukhasthitam
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थितानि
dakṣiṇābhimukhasthitāni
|
Instrumental |
दक्षिणाभिमुखस्थितेन
dakṣiṇābhimukhasthitena
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थितैः
dakṣiṇābhimukhasthitaiḥ
|
Dativo |
दक्षिणाभिमुखस्थिताय
dakṣiṇābhimukhasthitāya
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थितेभ्यः
dakṣiṇābhimukhasthitebhyaḥ
|
Ablativo |
दक्षिणाभिमुखस्थितात्
dakṣiṇābhimukhasthitāt
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थितेभ्यः
dakṣiṇābhimukhasthitebhyaḥ
|
Genitivo |
दक्षिणाभिमुखस्थितस्य
dakṣiṇābhimukhasthitasya
|
दक्षिणाभिमुखस्थितयोः
dakṣiṇābhimukhasthitayoḥ
|
दक्षिणाभिमुखस्थितानाम्
dakṣiṇābhimukhasthitānām
|
Locativo |
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थितयोः
dakṣiṇābhimukhasthitayoḥ
|
दक्षिणाभिमुखस्थितेषु
dakṣiṇābhimukhasthiteṣu
|