Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुष्कोटि dhanuṣkoṭi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुष्कोटिः dhanuṣkoṭiḥ
धनुष्कोटी dhanuṣkoṭī
धनुष्कोटयः dhanuṣkoṭayaḥ
Vocativo धनुष्कोटे dhanuṣkoṭe
धनुष्कोटी dhanuṣkoṭī
धनुष्कोटयः dhanuṣkoṭayaḥ
Acusativo धनुष्कोटिम् dhanuṣkoṭim
धनुष्कोटी dhanuṣkoṭī
धनुष्कोटीः dhanuṣkoṭīḥ
Instrumental धनुष्कोट्या dhanuṣkoṭyā
धनुष्कोटिभ्याम् dhanuṣkoṭibhyām
धनुष्कोटिभिः dhanuṣkoṭibhiḥ
Dativo धनुष्कोटये dhanuṣkoṭaye
धनुष्कोट्यै dhanuṣkoṭyai
धनुष्कोटिभ्याम् dhanuṣkoṭibhyām
धनुष्कोटिभ्यः dhanuṣkoṭibhyaḥ
Ablativo धनुष्कोटेः dhanuṣkoṭeḥ
धनुष्कोट्याः dhanuṣkoṭyāḥ
धनुष्कोटिभ्याम् dhanuṣkoṭibhyām
धनुष्कोटिभ्यः dhanuṣkoṭibhyaḥ
Genitivo धनुष्कोटेः dhanuṣkoṭeḥ
धनुष्कोट्याः dhanuṣkoṭyāḥ
धनुष्कोट्योः dhanuṣkoṭyoḥ
धनुष्कोटीनाम् dhanuṣkoṭīnām
Locativo धनुष्कोटौ dhanuṣkoṭau
धनुष्कोट्याम् dhanuṣkoṭyām
धनुष्कोट्योः dhanuṣkoṭyoḥ
धनुष्कोटिषु dhanuṣkoṭiṣu