Singular | Dual | Plural | |
Nominativo |
धनुष्कोटिः
dhanuṣkoṭiḥ |
धनुष्कोटी
dhanuṣkoṭī |
धनुष्कोटयः
dhanuṣkoṭayaḥ |
Vocativo |
धनुष्कोटे
dhanuṣkoṭe |
धनुष्कोटी
dhanuṣkoṭī |
धनुष्कोटयः
dhanuṣkoṭayaḥ |
Acusativo |
धनुष्कोटिम्
dhanuṣkoṭim |
धनुष्कोटी
dhanuṣkoṭī |
धनुष्कोटीः
dhanuṣkoṭīḥ |
Instrumental |
धनुष्कोट्या
dhanuṣkoṭyā |
धनुष्कोटिभ्याम्
dhanuṣkoṭibhyām |
धनुष्कोटिभिः
dhanuṣkoṭibhiḥ |
Dativo |
धनुष्कोटये
dhanuṣkoṭaye धनुष्कोट्यै dhanuṣkoṭyai |
धनुष्कोटिभ्याम्
dhanuṣkoṭibhyām |
धनुष्कोटिभ्यः
dhanuṣkoṭibhyaḥ |
Ablativo |
धनुष्कोटेः
dhanuṣkoṭeḥ धनुष्कोट्याः dhanuṣkoṭyāḥ |
धनुष्कोटिभ्याम्
dhanuṣkoṭibhyām |
धनुष्कोटिभ्यः
dhanuṣkoṭibhyaḥ |
Genitivo |
धनुष्कोटेः
dhanuṣkoṭeḥ धनुष्कोट्याः dhanuṣkoṭyāḥ |
धनुष्कोट्योः
dhanuṣkoṭyoḥ |
धनुष्कोटीनाम्
dhanuṣkoṭīnām |
Locativo |
धनुष्कोटौ
dhanuṣkoṭau धनुष्कोट्याम् dhanuṣkoṭyām |
धनुष्कोट्योः
dhanuṣkoṭyoḥ |
धनुष्कोटिषु
dhanuṣkoṭiṣu |